Sanskrit tools

Sanskrit declension


Declension of तदर्थक tadarthaka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तदर्थकः tadarthakaḥ
तदर्थकौ tadarthakau
तदर्थकाः tadarthakāḥ
Vocative तदर्थक tadarthaka
तदर्थकौ tadarthakau
तदर्थकाः tadarthakāḥ
Accusative तदर्थकम् tadarthakam
तदर्थकौ tadarthakau
तदर्थकान् tadarthakān
Instrumental तदर्थकेन tadarthakena
तदर्थकाभ्याम् tadarthakābhyām
तदर्थकैः tadarthakaiḥ
Dative तदर्थकाय tadarthakāya
तदर्थकाभ्याम् tadarthakābhyām
तदर्थकेभ्यः tadarthakebhyaḥ
Ablative तदर्थकात् tadarthakāt
तदर्थकाभ्याम् tadarthakābhyām
तदर्थकेभ्यः tadarthakebhyaḥ
Genitive तदर्थकस्य tadarthakasya
तदर्थकयोः tadarthakayoḥ
तदर्थकानाम् tadarthakānām
Locative तदर्थके tadarthake
तदर्थकयोः tadarthakayoḥ
तदर्थकेषु tadarthakeṣu