| Egyes szám | Kettes szám | Többes szám |
| Alanyeset |
तदर्थकः
tadarthakaḥ
|
तदर्थकौ
tadarthakau
|
तदर्थकाः
tadarthakāḥ
|
| Megszólító eset |
तदर्थक
tadarthaka
|
तदर्थकौ
tadarthakau
|
तदर्थकाः
tadarthakāḥ
|
| Tárgyeset |
तदर्थकम्
tadarthakam
|
तदर्थकौ
tadarthakau
|
तदर्थकान्
tadarthakān
|
| Eszközhatározó eset |
तदर्थकेन
tadarthakena
|
तदर्थकाभ्याम्
tadarthakābhyām
|
तदर्थकैः
tadarthakaiḥ
|
| Részeshatározó eset |
तदर्थकाय
tadarthakāya
|
तदर्थकाभ्याम्
tadarthakābhyām
|
तदर्थकेभ्यः
tadarthakebhyaḥ
|
| Ablatív eset |
तदर्थकात्
tadarthakāt
|
तदर्थकाभ्याम्
tadarthakābhyām
|
तदर्थकेभ्यः
tadarthakebhyaḥ
|
| Birtokos eset |
तदर्थकस्य
tadarthakasya
|
तदर्थकयोः
tadarthakayoḥ
|
तदर्थकानाम्
tadarthakānām
|
| Helyhatározói eset |
तदर्थके
tadarthake
|
तदर्थकयोः
tadarthakayoḥ
|
तदर्थकेषु
tadarthakeṣu
|