Sanskrit tools

Sanskrit declension


Declension of तदर्थिका tadarthikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तदर्थिका tadarthikā
तदर्थिके tadarthike
तदर्थिकाः tadarthikāḥ
Vocative तदर्थिके tadarthike
तदर्थिके tadarthike
तदर्थिकाः tadarthikāḥ
Accusative तदर्थिकाम् tadarthikām
तदर्थिके tadarthike
तदर्थिकाः tadarthikāḥ
Instrumental तदर्थिकया tadarthikayā
तदर्थिकाभ्याम् tadarthikābhyām
तदर्थिकाभिः tadarthikābhiḥ
Dative तदर्थिकायै tadarthikāyai
तदर्थिकाभ्याम् tadarthikābhyām
तदर्थिकाभ्यः tadarthikābhyaḥ
Ablative तदर्थिकायाः tadarthikāyāḥ
तदर्थिकाभ्याम् tadarthikābhyām
तदर्थिकाभ्यः tadarthikābhyaḥ
Genitive तदर्थिकायाः tadarthikāyāḥ
तदर्थिकयोः tadarthikayoḥ
तदर्थिकानाम् tadarthikānām
Locative तदर्थिकायाम् tadarthikāyām
तदर्थिकयोः tadarthikayoḥ
तदर्थिकासु tadarthikāsu