| Singular | Dual | Plural |
Nominative |
तदर्थिका
tadarthikā
|
तदर्थिके
tadarthike
|
तदर्थिकाः
tadarthikāḥ
|
Vocative |
तदर्थिके
tadarthike
|
तदर्थिके
tadarthike
|
तदर्थिकाः
tadarthikāḥ
|
Accusative |
तदर्थिकाम्
tadarthikām
|
तदर्थिके
tadarthike
|
तदर्थिकाः
tadarthikāḥ
|
Instrumental |
तदर्थिकया
tadarthikayā
|
तदर्थिकाभ्याम्
tadarthikābhyām
|
तदर्थिकाभिः
tadarthikābhiḥ
|
Dative |
तदर्थिकायै
tadarthikāyai
|
तदर्थिकाभ्याम्
tadarthikābhyām
|
तदर्थिकाभ्यः
tadarthikābhyaḥ
|
Ablative |
तदर्थिकायाः
tadarthikāyāḥ
|
तदर्थिकाभ्याम्
tadarthikābhyām
|
तदर्थिकाभ्यः
tadarthikābhyaḥ
|
Genitive |
तदर्थिकायाः
tadarthikāyāḥ
|
तदर्थिकयोः
tadarthikayoḥ
|
तदर्थिकानाम्
tadarthikānām
|
Locative |
तदर्थिकायाम्
tadarthikāyām
|
तदर्थिकयोः
tadarthikayoḥ
|
तदर्थिकासु
tadarthikāsu
|