| Singular | Dual | Plural |
| Nominativo |
तदर्थिका
tadarthikā
|
तदर्थिके
tadarthike
|
तदर्थिकाः
tadarthikāḥ
|
| Vocativo |
तदर्थिके
tadarthike
|
तदर्थिके
tadarthike
|
तदर्थिकाः
tadarthikāḥ
|
| Acusativo |
तदर्थिकाम्
tadarthikām
|
तदर्थिके
tadarthike
|
तदर्थिकाः
tadarthikāḥ
|
| Instrumental |
तदर्थिकया
tadarthikayā
|
तदर्थिकाभ्याम्
tadarthikābhyām
|
तदर्थिकाभिः
tadarthikābhiḥ
|
| Dativo |
तदर्थिकायै
tadarthikāyai
|
तदर्थिकाभ्याम्
tadarthikābhyām
|
तदर्थिकाभ्यः
tadarthikābhyaḥ
|
| Ablativo |
तदर्थिकायाः
tadarthikāyāḥ
|
तदर्थिकाभ्याम्
tadarthikābhyām
|
तदर्थिकाभ्यः
tadarthikābhyaḥ
|
| Genitivo |
तदर्थिकायाः
tadarthikāyāḥ
|
तदर्थिकयोः
tadarthikayoḥ
|
तदर्थिकानाम्
tadarthikānām
|
| Locativo |
तदर्थिकायाम्
tadarthikāyām
|
तदर्थिकयोः
tadarthikayoḥ
|
तदर्थिकासु
tadarthikāsu
|