Sanskrit tools

Sanskrit declension


Declension of तदर्थीया tadarthīyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तदर्थीया tadarthīyā
तदर्थीये tadarthīye
तदर्थीयाः tadarthīyāḥ
Vocative तदर्थीये tadarthīye
तदर्थीये tadarthīye
तदर्थीयाः tadarthīyāḥ
Accusative तदर्थीयाम् tadarthīyām
तदर्थीये tadarthīye
तदर्थीयाः tadarthīyāḥ
Instrumental तदर्थीयया tadarthīyayā
तदर्थीयाभ्याम् tadarthīyābhyām
तदर्थीयाभिः tadarthīyābhiḥ
Dative तदर्थीयायै tadarthīyāyai
तदर्थीयाभ्याम् tadarthīyābhyām
तदर्थीयाभ्यः tadarthīyābhyaḥ
Ablative तदर्थीयायाः tadarthīyāyāḥ
तदर्थीयाभ्याम् tadarthīyābhyām
तदर्थीयाभ्यः tadarthīyābhyaḥ
Genitive तदर्थीयायाः tadarthīyāyāḥ
तदर्थीययोः tadarthīyayoḥ
तदर्थीयानाम् tadarthīyānām
Locative तदर्थीयायाम् tadarthīyāyām
तदर्थीययोः tadarthīyayoḥ
तदर्थीयासु tadarthīyāsu