| Singular | Dual | Plural |
Nominativo |
तदर्थीया
tadarthīyā
|
तदर्थीये
tadarthīye
|
तदर्थीयाः
tadarthīyāḥ
|
Vocativo |
तदर्थीये
tadarthīye
|
तदर्थीये
tadarthīye
|
तदर्थीयाः
tadarthīyāḥ
|
Acusativo |
तदर्थीयाम्
tadarthīyām
|
तदर्थीये
tadarthīye
|
तदर्थीयाः
tadarthīyāḥ
|
Instrumental |
तदर्थीयया
tadarthīyayā
|
तदर्थीयाभ्याम्
tadarthīyābhyām
|
तदर्थीयाभिः
tadarthīyābhiḥ
|
Dativo |
तदर्थीयायै
tadarthīyāyai
|
तदर्थीयाभ्याम्
tadarthīyābhyām
|
तदर्थीयाभ्यः
tadarthīyābhyaḥ
|
Ablativo |
तदर्थीयायाः
tadarthīyāyāḥ
|
तदर्थीयाभ्याम्
tadarthīyābhyām
|
तदर्थीयाभ्यः
tadarthīyābhyaḥ
|
Genitivo |
तदर्थीयायाः
tadarthīyāyāḥ
|
तदर्थीययोः
tadarthīyayoḥ
|
तदर्थीयानाम्
tadarthīyānām
|
Locativo |
तदर्थीयायाम्
tadarthīyāyām
|
तदर्थीययोः
tadarthīyayoḥ
|
तदर्थीयासु
tadarthīyāsu
|