| Singular | Dual | Plural |
Nominative |
तदर्धिकः
tadardhikaḥ
|
तदर्धिकौ
tadardhikau
|
तदर्धिकाः
tadardhikāḥ
|
Vocative |
तदर्धिक
tadardhika
|
तदर्धिकौ
tadardhikau
|
तदर्धिकाः
tadardhikāḥ
|
Accusative |
तदर्धिकम्
tadardhikam
|
तदर्धिकौ
tadardhikau
|
तदर्धिकान्
tadardhikān
|
Instrumental |
तदर्धिकेन
tadardhikena
|
तदर्धिकाभ्याम्
tadardhikābhyām
|
तदर्धिकैः
tadardhikaiḥ
|
Dative |
तदर्धिकाय
tadardhikāya
|
तदर्धिकाभ्याम्
tadardhikābhyām
|
तदर्धिकेभ्यः
tadardhikebhyaḥ
|
Ablative |
तदर्धिकात्
tadardhikāt
|
तदर्धिकाभ्याम्
tadardhikābhyām
|
तदर्धिकेभ्यः
tadardhikebhyaḥ
|
Genitive |
तदर्धिकस्य
tadardhikasya
|
तदर्धिकयोः
tadardhikayoḥ
|
तदर्धिकानाम्
tadardhikānām
|
Locative |
तदर्धिके
tadardhike
|
तदर्धिकयोः
tadardhikayoḥ
|
तदर्धिकेषु
tadardhikeṣu
|