Herramientas de sánscrito

Declinación del sánscrito


Declinación de तदर्धिक tadardhika, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo तदर्धिकः tadardhikaḥ
तदर्धिकौ tadardhikau
तदर्धिकाः tadardhikāḥ
Vocativo तदर्धिक tadardhika
तदर्धिकौ tadardhikau
तदर्धिकाः tadardhikāḥ
Acusativo तदर्धिकम् tadardhikam
तदर्धिकौ tadardhikau
तदर्धिकान् tadardhikān
Instrumental तदर्धिकेन tadardhikena
तदर्धिकाभ्याम् tadardhikābhyām
तदर्धिकैः tadardhikaiḥ
Dativo तदर्धिकाय tadardhikāya
तदर्धिकाभ्याम् tadardhikābhyām
तदर्धिकेभ्यः tadardhikebhyaḥ
Ablativo तदर्धिकात् tadardhikāt
तदर्धिकाभ्याम् tadardhikābhyām
तदर्धिकेभ्यः tadardhikebhyaḥ
Genitivo तदर्धिकस्य tadardhikasya
तदर्धिकयोः tadardhikayoḥ
तदर्धिकानाम् tadardhikānām
Locativo तदर्धिके tadardhike
तदर्धिकयोः tadardhikayoḥ
तदर्धिकेषु tadardhikeṣu