Sanskrit tools

Sanskrit declension


Declension of तदवस्था tadavasthā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तदवस्था tadavasthā
तदवस्थे tadavasthe
तदवस्थाः tadavasthāḥ
Vocative तदवस्थे tadavasthe
तदवस्थे tadavasthe
तदवस्थाः tadavasthāḥ
Accusative तदवस्थाम् tadavasthām
तदवस्थे tadavasthe
तदवस्थाः tadavasthāḥ
Instrumental तदवस्थया tadavasthayā
तदवस्थाभ्याम् tadavasthābhyām
तदवस्थाभिः tadavasthābhiḥ
Dative तदवस्थायै tadavasthāyai
तदवस्थाभ्याम् tadavasthābhyām
तदवस्थाभ्यः tadavasthābhyaḥ
Ablative तदवस्थायाः tadavasthāyāḥ
तदवस्थाभ्याम् tadavasthābhyām
तदवस्थाभ्यः tadavasthābhyaḥ
Genitive तदवस्थायाः tadavasthāyāḥ
तदवस्थयोः tadavasthayoḥ
तदवस्थानाम् tadavasthānām
Locative तदवस्थायाम् tadavasthāyām
तदवस्थयोः tadavasthayoḥ
तदवस्थासु tadavasthāsu