| Singular | Dual | Plural |
Nominativo |
तदवस्था
tadavasthā
|
तदवस्थे
tadavasthe
|
तदवस्थाः
tadavasthāḥ
|
Vocativo |
तदवस्थे
tadavasthe
|
तदवस्थे
tadavasthe
|
तदवस्थाः
tadavasthāḥ
|
Acusativo |
तदवस्थाम्
tadavasthām
|
तदवस्थे
tadavasthe
|
तदवस्थाः
tadavasthāḥ
|
Instrumental |
तदवस्थया
tadavasthayā
|
तदवस्थाभ्याम्
tadavasthābhyām
|
तदवस्थाभिः
tadavasthābhiḥ
|
Dativo |
तदवस्थायै
tadavasthāyai
|
तदवस्थाभ्याम्
tadavasthābhyām
|
तदवस्थाभ्यः
tadavasthābhyaḥ
|
Ablativo |
तदवस्थायाः
tadavasthāyāḥ
|
तदवस्थाभ्याम्
tadavasthābhyām
|
तदवस्थाभ्यः
tadavasthābhyaḥ
|
Genitivo |
तदवस्थायाः
tadavasthāyāḥ
|
तदवस्थयोः
tadavasthayoḥ
|
तदवस्थानाम्
tadavasthānām
|
Locativo |
तदवस्थायाम्
tadavasthāyām
|
तदवस्थयोः
tadavasthayoḥ
|
तदवस्थासु
tadavasthāsu
|