Sanskrit tools

Sanskrit declension


Declension of तदाकार tadākāra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तदाकारः tadākāraḥ
तदाकारौ tadākārau
तदाकाराः tadākārāḥ
Vocative तदाकार tadākāra
तदाकारौ tadākārau
तदाकाराः tadākārāḥ
Accusative तदाकारम् tadākāram
तदाकारौ tadākārau
तदाकारान् tadākārān
Instrumental तदाकारेण tadākāreṇa
तदाकाराभ्याम् tadākārābhyām
तदाकारैः tadākāraiḥ
Dative तदाकाराय tadākārāya
तदाकाराभ्याम् tadākārābhyām
तदाकारेभ्यः tadākārebhyaḥ
Ablative तदाकारात् tadākārāt
तदाकाराभ्याम् tadākārābhyām
तदाकारेभ्यः tadākārebhyaḥ
Genitive तदाकारस्य tadākārasya
तदाकारयोः tadākārayoḥ
तदाकाराणाम् tadākārāṇām
Locative तदाकारे tadākāre
तदाकारयोः tadākārayoḥ
तदाकारेषु tadākāreṣu