| Singular | Dual | Plural | |
| Nominativo |
तदाकारः
tadākāraḥ |
तदाकारौ
tadākārau |
तदाकाराः
tadākārāḥ |
| Vocativo |
तदाकार
tadākāra |
तदाकारौ
tadākārau |
तदाकाराः
tadākārāḥ |
| Acusativo |
तदाकारम्
tadākāram |
तदाकारौ
tadākārau |
तदाकारान्
tadākārān |
| Instrumental |
तदाकारेण
tadākāreṇa |
तदाकाराभ्याम्
tadākārābhyām |
तदाकारैः
tadākāraiḥ |
| Dativo |
तदाकाराय
tadākārāya |
तदाकाराभ्याम्
tadākārābhyām |
तदाकारेभ्यः
tadākārebhyaḥ |
| Ablativo |
तदाकारात्
tadākārāt |
तदाकाराभ्याम्
tadākārābhyām |
तदाकारेभ्यः
tadākārebhyaḥ |
| Genitivo |
तदाकारस्य
tadākārasya |
तदाकारयोः
tadākārayoḥ |
तदाकाराणाम्
tadākārāṇām |
| Locativo |
तदाकारे
tadākāre |
तदाकारयोः
tadākārayoḥ |
तदाकारेषु
tadākāreṣu |