Sanskrit tools

Sanskrit declension


Declension of तदाकारा tadākārā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तदाकारा tadākārā
तदाकारे tadākāre
तदाकाराः tadākārāḥ
Vocative तदाकारे tadākāre
तदाकारे tadākāre
तदाकाराः tadākārāḥ
Accusative तदाकाराम् tadākārām
तदाकारे tadākāre
तदाकाराः tadākārāḥ
Instrumental तदाकारया tadākārayā
तदाकाराभ्याम् tadākārābhyām
तदाकाराभिः tadākārābhiḥ
Dative तदाकारायै tadākārāyai
तदाकाराभ्याम् tadākārābhyām
तदाकाराभ्यः tadākārābhyaḥ
Ablative तदाकारायाः tadākārāyāḥ
तदाकाराभ्याम् tadākārābhyām
तदाकाराभ्यः tadākārābhyaḥ
Genitive तदाकारायाः tadākārāyāḥ
तदाकारयोः tadākārayoḥ
तदाकाराणाम् tadākārāṇām
Locative तदाकारायाम् tadākārāyām
तदाकारयोः tadākārayoḥ
तदाकारासु tadākārāsu