Singular | Dual | Plural | |
Nominative |
तदाकारा
tadākārā |
तदाकारे
tadākāre |
तदाकाराः
tadākārāḥ |
Vocative |
तदाकारे
tadākāre |
तदाकारे
tadākāre |
तदाकाराः
tadākārāḥ |
Accusative |
तदाकाराम्
tadākārām |
तदाकारे
tadākāre |
तदाकाराः
tadākārāḥ |
Instrumental |
तदाकारया
tadākārayā |
तदाकाराभ्याम्
tadākārābhyām |
तदाकाराभिः
tadākārābhiḥ |
Dative |
तदाकारायै
tadākārāyai |
तदाकाराभ्याम्
tadākārābhyām |
तदाकाराभ्यः
tadākārābhyaḥ |
Ablative |
तदाकारायाः
tadākārāyāḥ |
तदाकाराभ्याम्
tadākārābhyām |
तदाकाराभ्यः
tadākārābhyaḥ |
Genitive |
तदाकारायाः
tadākārāyāḥ |
तदाकारयोः
tadākārayoḥ |
तदाकाराणाम्
tadākārāṇām |
Locative |
तदाकारायाम्
tadākārāyām |
तदाकारयोः
tadākārayoḥ |
तदाकारासु
tadākārāsu |