| Singular | Dual | Plural |
| Nominativo |
तदाकारा
tadākārā
|
तदाकारे
tadākāre
|
तदाकाराः
tadākārāḥ
|
| Vocativo |
तदाकारे
tadākāre
|
तदाकारे
tadākāre
|
तदाकाराः
tadākārāḥ
|
| Acusativo |
तदाकाराम्
tadākārām
|
तदाकारे
tadākāre
|
तदाकाराः
tadākārāḥ
|
| Instrumental |
तदाकारया
tadākārayā
|
तदाकाराभ्याम्
tadākārābhyām
|
तदाकाराभिः
tadākārābhiḥ
|
| Dativo |
तदाकारायै
tadākārāyai
|
तदाकाराभ्याम्
tadākārābhyām
|
तदाकाराभ्यः
tadākārābhyaḥ
|
| Ablativo |
तदाकारायाः
tadākārāyāḥ
|
तदाकाराभ्याम्
tadākārābhyām
|
तदाकाराभ्यः
tadākārābhyaḥ
|
| Genitivo |
तदाकारायाः
tadākārāyāḥ
|
तदाकारयोः
tadākārayoḥ
|
तदाकाराणाम्
tadākārāṇām
|
| Locativo |
तदाकारायाम्
tadākārāyām
|
तदाकारयोः
tadākārayoḥ
|
तदाकारासु
tadākārāsu
|