Singular | Dual | Plural | |
Nominativo |
तदाकारा
tadākārā |
तदाकारे
tadākāre |
तदाकाराः
tadākārāḥ |
Vocativo |
तदाकारे
tadākāre |
तदाकारे
tadākāre |
तदाकाराः
tadākārāḥ |
Acusativo |
तदाकाराम्
tadākārām |
तदाकारे
tadākāre |
तदाकाराः
tadākārāḥ |
Instrumental |
तदाकारया
tadākārayā |
तदाकाराभ्याम्
tadākārābhyām |
तदाकाराभिः
tadākārābhiḥ |
Dativo |
तदाकारायै
tadākārāyai |
तदाकाराभ्याम्
tadākārābhyām |
तदाकाराभ्यः
tadākārābhyaḥ |
Ablativo |
तदाकारायाः
tadākārāyāḥ |
तदाकाराभ्याम्
tadākārābhyām |
तदाकाराभ्यः
tadākārābhyaḥ |
Genitivo |
तदाकारायाः
tadākārāyāḥ |
तदाकारयोः
tadākārayoḥ |
तदाकाराणाम्
tadākārāṇām |
Locativo |
तदाकारायाम्
tadākārāyām |
तदाकारयोः
tadākārayoḥ |
तदाकारासु
tadākārāsu |