| Singular | Dual | Plural | |
| Nominative |
तदाकारम्
tadākāram |
तदाकारे
tadākāre |
तदाकाराणि
tadākārāṇi |
| Vocative |
तदाकार
tadākāra |
तदाकारे
tadākāre |
तदाकाराणि
tadākārāṇi |
| Accusative |
तदाकारम्
tadākāram |
तदाकारे
tadākāre |
तदाकाराणि
tadākārāṇi |
| Instrumental |
तदाकारेण
tadākāreṇa |
तदाकाराभ्याम्
tadākārābhyām |
तदाकारैः
tadākāraiḥ |
| Dative |
तदाकाराय
tadākārāya |
तदाकाराभ्याम्
tadākārābhyām |
तदाकारेभ्यः
tadākārebhyaḥ |
| Ablative |
तदाकारात्
tadākārāt |
तदाकाराभ्याम्
tadākārābhyām |
तदाकारेभ्यः
tadākārebhyaḥ |
| Genitive |
तदाकारस्य
tadākārasya |
तदाकारयोः
tadākārayoḥ |
तदाकाराणाम्
tadākārāṇām |
| Locative |
तदाकारे
tadākāre |
तदाकारयोः
tadākārayoḥ |
तदाकारेषु
tadākāreṣu |