Sanskrit tools

Sanskrit declension


Declension of तदाकार tadākāra, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तदाकारम् tadākāram
तदाकारे tadākāre
तदाकाराणि tadākārāṇi
Vocative तदाकार tadākāra
तदाकारे tadākāre
तदाकाराणि tadākārāṇi
Accusative तदाकारम् tadākāram
तदाकारे tadākāre
तदाकाराणि tadākārāṇi
Instrumental तदाकारेण tadākāreṇa
तदाकाराभ्याम् tadākārābhyām
तदाकारैः tadākāraiḥ
Dative तदाकाराय tadākārāya
तदाकाराभ्याम् tadākārābhyām
तदाकारेभ्यः tadākārebhyaḥ
Ablative तदाकारात् tadākārāt
तदाकाराभ्याम् tadākārābhyām
तदाकारेभ्यः tadākārebhyaḥ
Genitive तदाकारस्य tadākārasya
तदाकारयोः tadākārayoḥ
तदाकाराणाम् tadākārāṇām
Locative तदाकारे tadākāre
तदाकारयोः tadākārayoḥ
तदाकारेषु tadākāreṣu