Singular | Dual | Plural | |
Nominativo |
तदाकारम्
tadākāram |
तदाकारे
tadākāre |
तदाकाराणि
tadākārāṇi |
Vocativo |
तदाकार
tadākāra |
तदाकारे
tadākāre |
तदाकाराणि
tadākārāṇi |
Acusativo |
तदाकारम्
tadākāram |
तदाकारे
tadākāre |
तदाकाराणि
tadākārāṇi |
Instrumental |
तदाकारेण
tadākāreṇa |
तदाकाराभ्याम्
tadākārābhyām |
तदाकारैः
tadākāraiḥ |
Dativo |
तदाकाराय
tadākārāya |
तदाकाराभ्याम्
tadākārābhyām |
तदाकारेभ्यः
tadākārebhyaḥ |
Ablativo |
तदाकारात्
tadākārāt |
तदाकाराभ्याम्
tadākārābhyām |
तदाकारेभ्यः
tadākārebhyaḥ |
Genitivo |
तदाकारस्य
tadākārasya |
तदाकारयोः
tadākārayoḥ |
तदाकाराणाम्
tadākārāṇām |
Locativo |
तदाकारे
tadākāre |
तदाकारयोः
tadākārayoḥ |
तदाकारेषु
tadākāreṣu |