Sanskrit tools

Sanskrit declension


Declension of तदाकारपरिज्ञान tadākāraparijñāna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तदाकारपरिज्ञानम् tadākāraparijñānam
तदाकारपरिज्ञाने tadākāraparijñāne
तदाकारपरिज्ञानानि tadākāraparijñānāni
Vocative तदाकारपरिज्ञान tadākāraparijñāna
तदाकारपरिज्ञाने tadākāraparijñāne
तदाकारपरिज्ञानानि tadākāraparijñānāni
Accusative तदाकारपरिज्ञानम् tadākāraparijñānam
तदाकारपरिज्ञाने tadākāraparijñāne
तदाकारपरिज्ञानानि tadākāraparijñānāni
Instrumental तदाकारपरिज्ञानेन tadākāraparijñānena
तदाकारपरिज्ञानाभ्याम् tadākāraparijñānābhyām
तदाकारपरिज्ञानैः tadākāraparijñānaiḥ
Dative तदाकारपरिज्ञानाय tadākāraparijñānāya
तदाकारपरिज्ञानाभ्याम् tadākāraparijñānābhyām
तदाकारपरिज्ञानेभ्यः tadākāraparijñānebhyaḥ
Ablative तदाकारपरिज्ञानात् tadākāraparijñānāt
तदाकारपरिज्ञानाभ्याम् tadākāraparijñānābhyām
तदाकारपरिज्ञानेभ्यः tadākāraparijñānebhyaḥ
Genitive तदाकारपरिज्ञानस्य tadākāraparijñānasya
तदाकारपरिज्ञानयोः tadākāraparijñānayoḥ
तदाकारपरिज्ञानानाम् tadākāraparijñānānām
Locative तदाकारपरिज्ञाने tadākāraparijñāne
तदाकारपरिज्ञानयोः tadākāraparijñānayoḥ
तदाकारपरिज्ञानेषु tadākāraparijñāneṣu