| Singular | Dual | Plural |
Nominativo |
तदाकारपरिज्ञानम्
tadākāraparijñānam
|
तदाकारपरिज्ञाने
tadākāraparijñāne
|
तदाकारपरिज्ञानानि
tadākāraparijñānāni
|
Vocativo |
तदाकारपरिज्ञान
tadākāraparijñāna
|
तदाकारपरिज्ञाने
tadākāraparijñāne
|
तदाकारपरिज्ञानानि
tadākāraparijñānāni
|
Acusativo |
तदाकारपरिज्ञानम्
tadākāraparijñānam
|
तदाकारपरिज्ञाने
tadākāraparijñāne
|
तदाकारपरिज्ञानानि
tadākāraparijñānāni
|
Instrumental |
तदाकारपरिज्ञानेन
tadākāraparijñānena
|
तदाकारपरिज्ञानाभ्याम्
tadākāraparijñānābhyām
|
तदाकारपरिज्ञानैः
tadākāraparijñānaiḥ
|
Dativo |
तदाकारपरिज्ञानाय
tadākāraparijñānāya
|
तदाकारपरिज्ञानाभ्याम्
tadākāraparijñānābhyām
|
तदाकारपरिज्ञानेभ्यः
tadākāraparijñānebhyaḥ
|
Ablativo |
तदाकारपरिज्ञानात्
tadākāraparijñānāt
|
तदाकारपरिज्ञानाभ्याम्
tadākāraparijñānābhyām
|
तदाकारपरिज्ञानेभ्यः
tadākāraparijñānebhyaḥ
|
Genitivo |
तदाकारपरिज्ञानस्य
tadākāraparijñānasya
|
तदाकारपरिज्ञानयोः
tadākāraparijñānayoḥ
|
तदाकारपरिज्ञानानाम्
tadākāraparijñānānām
|
Locativo |
तदाकारपरिज्ञाने
tadākāraparijñāne
|
तदाकारपरिज्ञानयोः
tadākāraparijñānayoḥ
|
तदाकारपरिज्ञानेषु
tadākāraparijñāneṣu
|