Sanskrit tools

Sanskrit declension


Declension of तदात्मक tadātmaka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तदात्मकः tadātmakaḥ
तदात्मकौ tadātmakau
तदात्मकाः tadātmakāḥ
Vocative तदात्मक tadātmaka
तदात्मकौ tadātmakau
तदात्मकाः tadātmakāḥ
Accusative तदात्मकम् tadātmakam
तदात्मकौ tadātmakau
तदात्मकान् tadātmakān
Instrumental तदात्मकेन tadātmakena
तदात्मकाभ्याम् tadātmakābhyām
तदात्मकैः tadātmakaiḥ
Dative तदात्मकाय tadātmakāya
तदात्मकाभ्याम् tadātmakābhyām
तदात्मकेभ्यः tadātmakebhyaḥ
Ablative तदात्मकात् tadātmakāt
तदात्मकाभ्याम् tadātmakābhyām
तदात्मकेभ्यः tadātmakebhyaḥ
Genitive तदात्मकस्य tadātmakasya
तदात्मकयोः tadātmakayoḥ
तदात्मकानाम् tadātmakānām
Locative तदात्मके tadātmake
तदात्मकयोः tadātmakayoḥ
तदात्मकेषु tadātmakeṣu