| Singular | Dual | Plural |
Nominativo |
तदात्मकः
tadātmakaḥ
|
तदात्मकौ
tadātmakau
|
तदात्मकाः
tadātmakāḥ
|
Vocativo |
तदात्मक
tadātmaka
|
तदात्मकौ
tadātmakau
|
तदात्मकाः
tadātmakāḥ
|
Acusativo |
तदात्मकम्
tadātmakam
|
तदात्मकौ
tadātmakau
|
तदात्मकान्
tadātmakān
|
Instrumental |
तदात्मकेन
tadātmakena
|
तदात्मकाभ्याम्
tadātmakābhyām
|
तदात्मकैः
tadātmakaiḥ
|
Dativo |
तदात्मकाय
tadātmakāya
|
तदात्मकाभ्याम्
tadātmakābhyām
|
तदात्मकेभ्यः
tadātmakebhyaḥ
|
Ablativo |
तदात्मकात्
tadātmakāt
|
तदात्मकाभ्याम्
tadātmakābhyām
|
तदात्मकेभ्यः
tadātmakebhyaḥ
|
Genitivo |
तदात्मकस्य
tadātmakasya
|
तदात्मकयोः
tadātmakayoḥ
|
तदात्मकानाम्
tadātmakānām
|
Locativo |
तदात्मके
tadātmake
|
तदात्मकयोः
tadātmakayoḥ
|
तदात्मकेषु
tadātmakeṣu
|