| Singular | Dual | Plural |
Nominative |
तदात्मका
tadātmakā
|
तदात्मके
tadātmake
|
तदात्मकाः
tadātmakāḥ
|
Vocative |
तदात्मके
tadātmake
|
तदात्मके
tadātmake
|
तदात्मकाः
tadātmakāḥ
|
Accusative |
तदात्मकाम्
tadātmakām
|
तदात्मके
tadātmake
|
तदात्मकाः
tadātmakāḥ
|
Instrumental |
तदात्मकया
tadātmakayā
|
तदात्मकाभ्याम्
tadātmakābhyām
|
तदात्मकाभिः
tadātmakābhiḥ
|
Dative |
तदात्मकायै
tadātmakāyai
|
तदात्मकाभ्याम्
tadātmakābhyām
|
तदात्मकाभ्यः
tadātmakābhyaḥ
|
Ablative |
तदात्मकायाः
tadātmakāyāḥ
|
तदात्मकाभ्याम्
tadātmakābhyām
|
तदात्मकाभ्यः
tadātmakābhyaḥ
|
Genitive |
तदात्मकायाः
tadātmakāyāḥ
|
तदात्मकयोः
tadātmakayoḥ
|
तदात्मकानाम्
tadātmakānām
|
Locative |
तदात्मकायाम्
tadātmakāyām
|
तदात्मकयोः
tadātmakayoḥ
|
तदात्मकासु
tadātmakāsu
|