Sanskrit tools

Sanskrit declension


Declension of तदात्मका tadātmakā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तदात्मका tadātmakā
तदात्मके tadātmake
तदात्मकाः tadātmakāḥ
Vocative तदात्मके tadātmake
तदात्मके tadātmake
तदात्मकाः tadātmakāḥ
Accusative तदात्मकाम् tadātmakām
तदात्मके tadātmake
तदात्मकाः tadātmakāḥ
Instrumental तदात्मकया tadātmakayā
तदात्मकाभ्याम् tadātmakābhyām
तदात्मकाभिः tadātmakābhiḥ
Dative तदात्मकायै tadātmakāyai
तदात्मकाभ्याम् tadātmakābhyām
तदात्मकाभ्यः tadātmakābhyaḥ
Ablative तदात्मकायाः tadātmakāyāḥ
तदात्मकाभ्याम् tadātmakābhyām
तदात्मकाभ्यः tadātmakābhyaḥ
Genitive तदात्मकायाः tadātmakāyāḥ
तदात्मकयोः tadātmakayoḥ
तदात्मकानाम् tadātmakānām
Locative तदात्मकायाम् tadātmakāyām
तदात्मकयोः tadātmakayoḥ
तदात्मकासु tadātmakāsu