| Singular | Dual | Plural |
| Nominativo |
तदात्मका
tadātmakā
|
तदात्मके
tadātmake
|
तदात्मकाः
tadātmakāḥ
|
| Vocativo |
तदात्मके
tadātmake
|
तदात्मके
tadātmake
|
तदात्मकाः
tadātmakāḥ
|
| Acusativo |
तदात्मकाम्
tadātmakām
|
तदात्मके
tadātmake
|
तदात्मकाः
tadātmakāḥ
|
| Instrumental |
तदात्मकया
tadātmakayā
|
तदात्मकाभ्याम्
tadātmakābhyām
|
तदात्मकाभिः
tadātmakābhiḥ
|
| Dativo |
तदात्मकायै
tadātmakāyai
|
तदात्मकाभ्याम्
tadātmakābhyām
|
तदात्मकाभ्यः
tadātmakābhyaḥ
|
| Ablativo |
तदात्मकायाः
tadātmakāyāḥ
|
तदात्मकाभ्याम्
tadātmakābhyām
|
तदात्मकाभ्यः
tadātmakābhyaḥ
|
| Genitivo |
तदात्मकायाः
tadātmakāyāḥ
|
तदात्मकयोः
tadātmakayoḥ
|
तदात्मकानाम्
tadātmakānām
|
| Locativo |
तदात्मकायाम्
tadātmakāyām
|
तदात्मकयोः
tadātmakayoḥ
|
तदात्मकासु
tadātmakāsu
|