Herramientas de sánscrito

Declinación del sánscrito


Declinación de तदात्मका tadātmakā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo तदात्मका tadātmakā
तदात्मके tadātmake
तदात्मकाः tadātmakāḥ
Vocativo तदात्मके tadātmake
तदात्मके tadātmake
तदात्मकाः tadātmakāḥ
Acusativo तदात्मकाम् tadātmakām
तदात्मके tadātmake
तदात्मकाः tadātmakāḥ
Instrumental तदात्मकया tadātmakayā
तदात्मकाभ्याम् tadātmakābhyām
तदात्मकाभिः tadātmakābhiḥ
Dativo तदात्मकायै tadātmakāyai
तदात्मकाभ्याम् tadātmakābhyām
तदात्मकाभ्यः tadātmakābhyaḥ
Ablativo तदात्मकायाः tadātmakāyāḥ
तदात्मकाभ्याम् tadātmakābhyām
तदात्मकाभ्यः tadātmakābhyaḥ
Genitivo तदात्मकायाः tadātmakāyāḥ
तदात्मकयोः tadātmakayoḥ
तदात्मकानाम् tadātmakānām
Locativo तदात्मकायाम् tadātmakāyām
तदात्मकयोः tadātmakayoḥ
तदात्मकासु tadātmakāsu