| Singular | Dual | Plural |
| Nominative |
तदात्मकम्
tadātmakam
|
तदात्मके
tadātmake
|
तदात्मकानि
tadātmakāni
|
| Vocative |
तदात्मक
tadātmaka
|
तदात्मके
tadātmake
|
तदात्मकानि
tadātmakāni
|
| Accusative |
तदात्मकम्
tadātmakam
|
तदात्मके
tadātmake
|
तदात्मकानि
tadātmakāni
|
| Instrumental |
तदात्मकेन
tadātmakena
|
तदात्मकाभ्याम्
tadātmakābhyām
|
तदात्मकैः
tadātmakaiḥ
|
| Dative |
तदात्मकाय
tadātmakāya
|
तदात्मकाभ्याम्
tadātmakābhyām
|
तदात्मकेभ्यः
tadātmakebhyaḥ
|
| Ablative |
तदात्मकात्
tadātmakāt
|
तदात्मकाभ्याम्
tadātmakābhyām
|
तदात्मकेभ्यः
tadātmakebhyaḥ
|
| Genitive |
तदात्मकस्य
tadātmakasya
|
तदात्मकयोः
tadātmakayoḥ
|
तदात्मकानाम्
tadātmakānām
|
| Locative |
तदात्मके
tadātmake
|
तदात्मकयोः
tadātmakayoḥ
|
तदात्मकेषु
tadātmakeṣu
|