| Singular | Dual | Plural |
| Nominativo |
तदात्मकम्
tadātmakam
|
तदात्मके
tadātmake
|
तदात्मकानि
tadātmakāni
|
| Vocativo |
तदात्मक
tadātmaka
|
तदात्मके
tadātmake
|
तदात्मकानि
tadātmakāni
|
| Acusativo |
तदात्मकम्
tadātmakam
|
तदात्मके
tadātmake
|
तदात्मकानि
tadātmakāni
|
| Instrumental |
तदात्मकेन
tadātmakena
|
तदात्मकाभ्याम्
tadātmakābhyām
|
तदात्मकैः
tadātmakaiḥ
|
| Dativo |
तदात्मकाय
tadātmakāya
|
तदात्मकाभ्याम्
tadātmakābhyām
|
तदात्मकेभ्यः
tadātmakebhyaḥ
|
| Ablativo |
तदात्मकात्
tadātmakāt
|
तदात्मकाभ्याम्
tadātmakābhyām
|
तदात्मकेभ्यः
tadātmakebhyaḥ
|
| Genitivo |
तदात्मकस्य
tadātmakasya
|
तदात्मकयोः
tadātmakayoḥ
|
तदात्मकानाम्
tadātmakānām
|
| Locativo |
तदात्मके
tadātmake
|
तदात्मकयोः
tadātmakayoḥ
|
तदात्मकेषु
tadātmakeṣu
|