Sanskrit tools

Sanskrit declension


Declension of तदामुख tadāmukha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तदामुखम् tadāmukham
तदामुखे tadāmukhe
तदामुखानि tadāmukhāni
Vocative तदामुख tadāmukha
तदामुखे tadāmukhe
तदामुखानि tadāmukhāni
Accusative तदामुखम् tadāmukham
तदामुखे tadāmukhe
तदामुखानि tadāmukhāni
Instrumental तदामुखेन tadāmukhena
तदामुखाभ्याम् tadāmukhābhyām
तदामुखैः tadāmukhaiḥ
Dative तदामुखाय tadāmukhāya
तदामुखाभ्याम् tadāmukhābhyām
तदामुखेभ्यः tadāmukhebhyaḥ
Ablative तदामुखात् tadāmukhāt
तदामुखाभ्याम् tadāmukhābhyām
तदामुखेभ्यः tadāmukhebhyaḥ
Genitive तदामुखस्य tadāmukhasya
तदामुखयोः tadāmukhayoḥ
तदामुखानाम् tadāmukhānām
Locative तदामुखे tadāmukhe
तदामुखयोः tadāmukhayoḥ
तदामुखेषु tadāmukheṣu