| Singular | Dual | Plural |
Nominative |
तदामुखम्
tadāmukham
|
तदामुखे
tadāmukhe
|
तदामुखानि
tadāmukhāni
|
Vocative |
तदामुख
tadāmukha
|
तदामुखे
tadāmukhe
|
तदामुखानि
tadāmukhāni
|
Accusative |
तदामुखम्
tadāmukham
|
तदामुखे
tadāmukhe
|
तदामुखानि
tadāmukhāni
|
Instrumental |
तदामुखेन
tadāmukhena
|
तदामुखाभ्याम्
tadāmukhābhyām
|
तदामुखैः
tadāmukhaiḥ
|
Dative |
तदामुखाय
tadāmukhāya
|
तदामुखाभ्याम्
tadāmukhābhyām
|
तदामुखेभ्यः
tadāmukhebhyaḥ
|
Ablative |
तदामुखात्
tadāmukhāt
|
तदामुखाभ्याम्
tadāmukhābhyām
|
तदामुखेभ्यः
tadāmukhebhyaḥ
|
Genitive |
तदामुखस्य
tadāmukhasya
|
तदामुखयोः
tadāmukhayoḥ
|
तदामुखानाम्
tadāmukhānām
|
Locative |
तदामुखे
tadāmukhe
|
तदामुखयोः
tadāmukhayoḥ
|
तदामुखेषु
tadāmukheṣu
|