| Singular | Dual | Plural |
Nominativo |
तदामुखम्
tadāmukham
|
तदामुखे
tadāmukhe
|
तदामुखानि
tadāmukhāni
|
Vocativo |
तदामुख
tadāmukha
|
तदामुखे
tadāmukhe
|
तदामुखानि
tadāmukhāni
|
Acusativo |
तदामुखम्
tadāmukham
|
तदामुखे
tadāmukhe
|
तदामुखानि
tadāmukhāni
|
Instrumental |
तदामुखेन
tadāmukhena
|
तदामुखाभ्याम्
tadāmukhābhyām
|
तदामुखैः
tadāmukhaiḥ
|
Dativo |
तदामुखाय
tadāmukhāya
|
तदामुखाभ्याम्
tadāmukhābhyām
|
तदामुखेभ्यः
tadāmukhebhyaḥ
|
Ablativo |
तदामुखात्
tadāmukhāt
|
तदामुखाभ्याम्
tadāmukhābhyām
|
तदामुखेभ्यः
tadāmukhebhyaḥ
|
Genitivo |
तदामुखस्य
tadāmukhasya
|
तदामुखयोः
tadāmukhayoḥ
|
तदामुखानाम्
tadāmukhānām
|
Locativo |
तदामुखे
tadāmukhe
|
तदामुखयोः
tadāmukhayoḥ
|
तदामुखेषु
tadāmukheṣu
|