Sanskrit tools

Sanskrit declension


Declension of तदिदर्थ tadidartha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तदिदर्थः tadidarthaḥ
तदिदर्थौ tadidarthau
तदिदर्थाः tadidarthāḥ
Vocative तदिदर्थ tadidartha
तदिदर्थौ tadidarthau
तदिदर्थाः tadidarthāḥ
Accusative तदिदर्थम् tadidartham
तदिदर्थौ tadidarthau
तदिदर्थान् tadidarthān
Instrumental तदिदर्थेन tadidarthena
तदिदर्थाभ्याम् tadidarthābhyām
तदिदर्थैः tadidarthaiḥ
Dative तदिदर्थाय tadidarthāya
तदिदर्थाभ्याम् tadidarthābhyām
तदिदर्थेभ्यः tadidarthebhyaḥ
Ablative तदिदर्थात् tadidarthāt
तदिदर्थाभ्याम् tadidarthābhyām
तदिदर्थेभ्यः tadidarthebhyaḥ
Genitive तदिदर्थस्य tadidarthasya
तदिदर्थयोः tadidarthayoḥ
तदिदर्थानाम् tadidarthānām
Locative तदिदर्थे tadidarthe
तदिदर्थयोः tadidarthayoḥ
तदिदर्थेषु tadidartheṣu