| Singular | Dual | Plural |
Nominativo |
तदिदर्थः
tadidarthaḥ
|
तदिदर्थौ
tadidarthau
|
तदिदर्थाः
tadidarthāḥ
|
Vocativo |
तदिदर्थ
tadidartha
|
तदिदर्थौ
tadidarthau
|
तदिदर्थाः
tadidarthāḥ
|
Acusativo |
तदिदर्थम्
tadidartham
|
तदिदर्थौ
tadidarthau
|
तदिदर्थान्
tadidarthān
|
Instrumental |
तदिदर्थेन
tadidarthena
|
तदिदर्थाभ्याम्
tadidarthābhyām
|
तदिदर्थैः
tadidarthaiḥ
|
Dativo |
तदिदर्थाय
tadidarthāya
|
तदिदर्थाभ्याम्
tadidarthābhyām
|
तदिदर्थेभ्यः
tadidarthebhyaḥ
|
Ablativo |
तदिदर्थात्
tadidarthāt
|
तदिदर्थाभ्याम्
tadidarthābhyām
|
तदिदर्थेभ्यः
tadidarthebhyaḥ
|
Genitivo |
तदिदर्थस्य
tadidarthasya
|
तदिदर्थयोः
tadidarthayoḥ
|
तदिदर्थानाम्
tadidarthānām
|
Locativo |
तदिदर्थे
tadidarthe
|
तदिदर्थयोः
tadidarthayoḥ
|
तदिदर्थेषु
tadidartheṣu
|