| Singular | Dual | Plural |
| Nominative |
तदिदासीयम्
tadidāsīyam
|
तदिदासीये
tadidāsīye
|
तदिदासीयानि
tadidāsīyāni
|
| Vocative |
तदिदासीय
tadidāsīya
|
तदिदासीये
tadidāsīye
|
तदिदासीयानि
tadidāsīyāni
|
| Accusative |
तदिदासीयम्
tadidāsīyam
|
तदिदासीये
tadidāsīye
|
तदिदासीयानि
tadidāsīyāni
|
| Instrumental |
तदिदासीयेन
tadidāsīyena
|
तदिदासीयाभ्याम्
tadidāsīyābhyām
|
तदिदासीयैः
tadidāsīyaiḥ
|
| Dative |
तदिदासीयाय
tadidāsīyāya
|
तदिदासीयाभ्याम्
tadidāsīyābhyām
|
तदिदासीयेभ्यः
tadidāsīyebhyaḥ
|
| Ablative |
तदिदासीयात्
tadidāsīyāt
|
तदिदासीयाभ्याम्
tadidāsīyābhyām
|
तदिदासीयेभ्यः
tadidāsīyebhyaḥ
|
| Genitive |
तदिदासीयस्य
tadidāsīyasya
|
तदिदासीययोः
tadidāsīyayoḥ
|
तदिदासीयानाम्
tadidāsīyānām
|
| Locative |
तदिदासीये
tadidāsīye
|
तदिदासीययोः
tadidāsīyayoḥ
|
तदिदासीयेषु
tadidāsīyeṣu
|