| Singular | Dual | Plural |
| Nominativo |
तदिदासीयम्
tadidāsīyam
|
तदिदासीये
tadidāsīye
|
तदिदासीयानि
tadidāsīyāni
|
| Vocativo |
तदिदासीय
tadidāsīya
|
तदिदासीये
tadidāsīye
|
तदिदासीयानि
tadidāsīyāni
|
| Acusativo |
तदिदासीयम्
tadidāsīyam
|
तदिदासीये
tadidāsīye
|
तदिदासीयानि
tadidāsīyāni
|
| Instrumental |
तदिदासीयेन
tadidāsīyena
|
तदिदासीयाभ्याम्
tadidāsīyābhyām
|
तदिदासीयैः
tadidāsīyaiḥ
|
| Dativo |
तदिदासीयाय
tadidāsīyāya
|
तदिदासीयाभ्याम्
tadidāsīyābhyām
|
तदिदासीयेभ्यः
tadidāsīyebhyaḥ
|
| Ablativo |
तदिदासीयात्
tadidāsīyāt
|
तदिदासीयाभ्याम्
tadidāsīyābhyām
|
तदिदासीयेभ्यः
tadidāsīyebhyaḥ
|
| Genitivo |
तदिदासीयस्य
tadidāsīyasya
|
तदिदासीययोः
tadidāsīyayoḥ
|
तदिदासीयानाम्
tadidāsīyānām
|
| Locativo |
तदिदासीये
tadidāsīye
|
तदिदासीययोः
tadidāsīyayoḥ
|
तदिदासीयेषु
tadidāsīyeṣu
|