Sanskrit tools

Sanskrit declension


Declension of तदिष्टि tadiṣṭi, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तदिष्टिः tadiṣṭiḥ
तदिष्टी tadiṣṭī
तदिष्टयः tadiṣṭayaḥ
Vocative तदिष्टे tadiṣṭe
तदिष्टी tadiṣṭī
तदिष्टयः tadiṣṭayaḥ
Accusative तदिष्टिम् tadiṣṭim
तदिष्टी tadiṣṭī
तदिष्टीन् tadiṣṭīn
Instrumental तदिष्टिना tadiṣṭinā
तदिष्टिभ्याम् tadiṣṭibhyām
तदिष्टिभिः tadiṣṭibhiḥ
Dative तदिष्टये tadiṣṭaye
तदिष्टिभ्याम् tadiṣṭibhyām
तदिष्टिभ्यः tadiṣṭibhyaḥ
Ablative तदिष्टेः tadiṣṭeḥ
तदिष्टिभ्याम् tadiṣṭibhyām
तदिष्टिभ्यः tadiṣṭibhyaḥ
Genitive तदिष्टेः tadiṣṭeḥ
तदिष्ट्योः tadiṣṭyoḥ
तदिष्टीनाम् tadiṣṭīnām
Locative तदिष्टौ tadiṣṭau
तदिष्ट्योः tadiṣṭyoḥ
तदिष्टिषु tadiṣṭiṣu