| Singular | Dual | Plural | |
| Nominative |
तदिष्टिः
tadiṣṭiḥ |
तदिष्टी
tadiṣṭī |
तदिष्टयः
tadiṣṭayaḥ |
| Vocative |
तदिष्टे
tadiṣṭe |
तदिष्टी
tadiṣṭī |
तदिष्टयः
tadiṣṭayaḥ |
| Accusative |
तदिष्टिम्
tadiṣṭim |
तदिष्टी
tadiṣṭī |
तदिष्टीन्
tadiṣṭīn |
| Instrumental |
तदिष्टिना
tadiṣṭinā |
तदिष्टिभ्याम्
tadiṣṭibhyām |
तदिष्टिभिः
tadiṣṭibhiḥ |
| Dative |
तदिष्टये
tadiṣṭaye |
तदिष्टिभ्याम्
tadiṣṭibhyām |
तदिष्टिभ्यः
tadiṣṭibhyaḥ |
| Ablative |
तदिष्टेः
tadiṣṭeḥ |
तदिष्टिभ्याम्
tadiṣṭibhyām |
तदिष्टिभ्यः
tadiṣṭibhyaḥ |
| Genitive |
तदिष्टेः
tadiṣṭeḥ |
तदिष्ट्योः
tadiṣṭyoḥ |
तदिष्टीनाम्
tadiṣṭīnām |
| Locative |
तदिष्टौ
tadiṣṭau |
तदिष्ट्योः
tadiṣṭyoḥ |
तदिष्टिषु
tadiṣṭiṣu |