| Singular | Dual | Plural | |
| Nominativo |
तदिष्टिः
tadiṣṭiḥ |
तदिष्टी
tadiṣṭī |
तदिष्टयः
tadiṣṭayaḥ |
| Vocativo |
तदिष्टे
tadiṣṭe |
तदिष्टी
tadiṣṭī |
तदिष्टयः
tadiṣṭayaḥ |
| Acusativo |
तदिष्टिम्
tadiṣṭim |
तदिष्टी
tadiṣṭī |
तदिष्टीन्
tadiṣṭīn |
| Instrumental |
तदिष्टिना
tadiṣṭinā |
तदिष्टिभ्याम्
tadiṣṭibhyām |
तदिष्टिभिः
tadiṣṭibhiḥ |
| Dativo |
तदिष्टये
tadiṣṭaye |
तदिष्टिभ्याम्
tadiṣṭibhyām |
तदिष्टिभ्यः
tadiṣṭibhyaḥ |
| Ablativo |
तदिष्टेः
tadiṣṭeḥ |
तदिष्टिभ्याम्
tadiṣṭibhyām |
तदिष्टिभ्यः
tadiṣṭibhyaḥ |
| Genitivo |
तदिष्टेः
tadiṣṭeḥ |
तदिष्ट्योः
tadiṣṭyoḥ |
तदिष्टीनाम्
tadiṣṭīnām |
| Locativo |
तदिष्टौ
tadiṣṭau |
तदिष्ट्योः
tadiṣṭyoḥ |
तदिष्टिषु
tadiṣṭiṣu |