| Singular | Dual | Plural | |
| Nominative |
तदिष्टिः
tadiṣṭiḥ |
तदिष्टी
tadiṣṭī |
तदिष्टयः
tadiṣṭayaḥ |
| Vocative |
तदिष्टे
tadiṣṭe |
तदिष्टी
tadiṣṭī |
तदिष्टयः
tadiṣṭayaḥ |
| Accusative |
तदिष्टिम्
tadiṣṭim |
तदिष्टी
tadiṣṭī |
तदिष्टीः
tadiṣṭīḥ |
| Instrumental |
तदिष्ट्या
tadiṣṭyā |
तदिष्टिभ्याम्
tadiṣṭibhyām |
तदिष्टिभिः
tadiṣṭibhiḥ |
| Dative |
तदिष्टये
tadiṣṭaye तदिष्ट्यै tadiṣṭyai |
तदिष्टिभ्याम्
tadiṣṭibhyām |
तदिष्टिभ्यः
tadiṣṭibhyaḥ |
| Ablative |
तदिष्टेः
tadiṣṭeḥ तदिष्ट्याः tadiṣṭyāḥ |
तदिष्टिभ्याम्
tadiṣṭibhyām |
तदिष्टिभ्यः
tadiṣṭibhyaḥ |
| Genitive |
तदिष्टेः
tadiṣṭeḥ तदिष्ट्याः tadiṣṭyāḥ |
तदिष्ट्योः
tadiṣṭyoḥ |
तदिष्टीनाम्
tadiṣṭīnām |
| Locative |
तदिष्टौ
tadiṣṭau तदिष्ट्याम् tadiṣṭyām |
तदिष्ट्योः
tadiṣṭyoḥ |
तदिष्टिषु
tadiṣṭiṣu |