Singular | Dual | Plural | |
Nominative |
तदिष्टिः
tadiṣṭiḥ |
तदिष्टी
tadiṣṭī |
तदिष्टयः
tadiṣṭayaḥ |
Vocative |
तदिष्टे
tadiṣṭe |
तदिष्टी
tadiṣṭī |
तदिष्टयः
tadiṣṭayaḥ |
Accusative |
तदिष्टिम्
tadiṣṭim |
तदिष्टी
tadiṣṭī |
तदिष्टीः
tadiṣṭīḥ |
Instrumental |
तदिष्ट्या
tadiṣṭyā |
तदिष्टिभ्याम्
tadiṣṭibhyām |
तदिष्टिभिः
tadiṣṭibhiḥ |
Dative |
तदिष्टये
tadiṣṭaye तदिष्ट्यै tadiṣṭyai |
तदिष्टिभ्याम्
tadiṣṭibhyām |
तदिष्टिभ्यः
tadiṣṭibhyaḥ |
Ablative |
तदिष्टेः
tadiṣṭeḥ तदिष्ट्याः tadiṣṭyāḥ |
तदिष्टिभ्याम्
tadiṣṭibhyām |
तदिष्टिभ्यः
tadiṣṭibhyaḥ |
Genitive |
तदिष्टेः
tadiṣṭeḥ तदिष्ट्याः tadiṣṭyāḥ |
तदिष्ट्योः
tadiṣṭyoḥ |
तदिष्टीनाम्
tadiṣṭīnām |
Locative |
तदिष्टौ
tadiṣṭau तदिष्ट्याम् tadiṣṭyām |
तदिष्ट्योः
tadiṣṭyoḥ |
तदिष्टिषु
tadiṣṭiṣu |