Singular | Dual | Plural | |
Nominativo |
तदिष्टिः
tadiṣṭiḥ |
तदिष्टी
tadiṣṭī |
तदिष्टयः
tadiṣṭayaḥ |
Vocativo |
तदिष्टे
tadiṣṭe |
तदिष्टी
tadiṣṭī |
तदिष्टयः
tadiṣṭayaḥ |
Acusativo |
तदिष्टिम्
tadiṣṭim |
तदिष्टी
tadiṣṭī |
तदिष्टीः
tadiṣṭīḥ |
Instrumental |
तदिष्ट्या
tadiṣṭyā |
तदिष्टिभ्याम्
tadiṣṭibhyām |
तदिष्टिभिः
tadiṣṭibhiḥ |
Dativo |
तदिष्टये
tadiṣṭaye तदिष्ट्यै tadiṣṭyai |
तदिष्टिभ्याम्
tadiṣṭibhyām |
तदिष्टिभ्यः
tadiṣṭibhyaḥ |
Ablativo |
तदिष्टेः
tadiṣṭeḥ तदिष्ट्याः tadiṣṭyāḥ |
तदिष्टिभ्याम्
tadiṣṭibhyām |
तदिष्टिभ्यः
tadiṣṭibhyaḥ |
Genitivo |
तदिष्टेः
tadiṣṭeḥ तदिष्ट्याः tadiṣṭyāḥ |
तदिष्ट्योः
tadiṣṭyoḥ |
तदिष्टीनाम्
tadiṣṭīnām |
Locativo |
तदिष्टौ
tadiṣṭau तदिष्ट्याम् tadiṣṭyām |
तदिष्ट्योः
tadiṣṭyoḥ |
तदिष्टिषु
tadiṣṭiṣu |