Sanskrit tools

Sanskrit declension


Declension of तदेवोपनिषद् tadevopaniṣad, f.

Reference(s): Müller p. 67, §157 - .
To learn more, see Regular nouns ending with ṇ, k, t, th, p and bh in our online grammar.
SingularDualPlural
Nominative तदेवोपनिषत् tadevopaniṣat
तदेवोपनिषदौ tadevopaniṣadau
तदेवोपनिषदः tadevopaniṣadaḥ
Vocative तदेवोपनिषत् tadevopaniṣat
तदेवोपनिषदौ tadevopaniṣadau
तदेवोपनिषदः tadevopaniṣadaḥ
Accusative तदेवोपनिषदम् tadevopaniṣadam
तदेवोपनिषदौ tadevopaniṣadau
तदेवोपनिषदः tadevopaniṣadaḥ
Instrumental तदेवोपनिषदा tadevopaniṣadā
तदेवोपनिषद्भ्याम् tadevopaniṣadbhyām
तदेवोपनिषद्भिः tadevopaniṣadbhiḥ
Dative तदेवोपनिषदे tadevopaniṣade
तदेवोपनिषद्भ्याम् tadevopaniṣadbhyām
तदेवोपनिषद्भ्यः tadevopaniṣadbhyaḥ
Ablative तदेवोपनिषदः tadevopaniṣadaḥ
तदेवोपनिषद्भ्याम् tadevopaniṣadbhyām
तदेवोपनिषद्भ्यः tadevopaniṣadbhyaḥ
Genitive तदेवोपनिषदः tadevopaniṣadaḥ
तदेवोपनिषदोः tadevopaniṣadoḥ
तदेवोपनिषदाम् tadevopaniṣadām
Locative तदेवोपनिषदि tadevopaniṣadi
तदेवोपनिषदोः tadevopaniṣadoḥ
तदेवोपनिषत्सु tadevopaniṣatsu