| Singular | Dual | Plural |
Nominative |
तदेवोपनिषत्
tadevopaniṣat
|
तदेवोपनिषदौ
tadevopaniṣadau
|
तदेवोपनिषदः
tadevopaniṣadaḥ
|
Vocative |
तदेवोपनिषत्
tadevopaniṣat
|
तदेवोपनिषदौ
tadevopaniṣadau
|
तदेवोपनिषदः
tadevopaniṣadaḥ
|
Accusative |
तदेवोपनिषदम्
tadevopaniṣadam
|
तदेवोपनिषदौ
tadevopaniṣadau
|
तदेवोपनिषदः
tadevopaniṣadaḥ
|
Instrumental |
तदेवोपनिषदा
tadevopaniṣadā
|
तदेवोपनिषद्भ्याम्
tadevopaniṣadbhyām
|
तदेवोपनिषद्भिः
tadevopaniṣadbhiḥ
|
Dative |
तदेवोपनिषदे
tadevopaniṣade
|
तदेवोपनिषद्भ्याम्
tadevopaniṣadbhyām
|
तदेवोपनिषद्भ्यः
tadevopaniṣadbhyaḥ
|
Ablative |
तदेवोपनिषदः
tadevopaniṣadaḥ
|
तदेवोपनिषद्भ्याम्
tadevopaniṣadbhyām
|
तदेवोपनिषद्भ्यः
tadevopaniṣadbhyaḥ
|
Genitive |
तदेवोपनिषदः
tadevopaniṣadaḥ
|
तदेवोपनिषदोः
tadevopaniṣadoḥ
|
तदेवोपनिषदाम्
tadevopaniṣadām
|
Locative |
तदेवोपनिषदि
tadevopaniṣadi
|
तदेवोपनिषदोः
tadevopaniṣadoḥ
|
तदेवोपनिषत्सु
tadevopaniṣatsu
|