| Singular | Dual | Plural |
Nominativo |
तदेवोपनिषत्
tadevopaniṣat
|
तदेवोपनिषदौ
tadevopaniṣadau
|
तदेवोपनिषदः
tadevopaniṣadaḥ
|
Vocativo |
तदेवोपनिषत्
tadevopaniṣat
|
तदेवोपनिषदौ
tadevopaniṣadau
|
तदेवोपनिषदः
tadevopaniṣadaḥ
|
Acusativo |
तदेवोपनिषदम्
tadevopaniṣadam
|
तदेवोपनिषदौ
tadevopaniṣadau
|
तदेवोपनिषदः
tadevopaniṣadaḥ
|
Instrumental |
तदेवोपनिषदा
tadevopaniṣadā
|
तदेवोपनिषद्भ्याम्
tadevopaniṣadbhyām
|
तदेवोपनिषद्भिः
tadevopaniṣadbhiḥ
|
Dativo |
तदेवोपनिषदे
tadevopaniṣade
|
तदेवोपनिषद्भ्याम्
tadevopaniṣadbhyām
|
तदेवोपनिषद्भ्यः
tadevopaniṣadbhyaḥ
|
Ablativo |
तदेवोपनिषदः
tadevopaniṣadaḥ
|
तदेवोपनिषद्भ्याम्
tadevopaniṣadbhyām
|
तदेवोपनिषद्भ्यः
tadevopaniṣadbhyaḥ
|
Genitivo |
तदेवोपनिषदः
tadevopaniṣadaḥ
|
तदेवोपनिषदोः
tadevopaniṣadoḥ
|
तदेवोपनिषदाम्
tadevopaniṣadām
|
Locativo |
तदेवोपनिषदि
tadevopaniṣadi
|
तदेवोपनिषदोः
tadevopaniṣadoḥ
|
तदेवोपनिषत्सु
tadevopaniṣatsu
|