Singular | Dual | Plural | |
Nominative |
तदोकः
tadokaḥ |
तदोकसी
tadokasī |
तदोकांसि
tadokāṁsi |
Vocative |
तदोकः
tadokaḥ |
तदोकसी
tadokasī |
तदोकांसि
tadokāṁsi |
Accusative |
तदोकः
tadokaḥ |
तदोकसी
tadokasī |
तदोकांसि
tadokāṁsi |
Instrumental |
तदोकसा
tadokasā |
तदोकोभ्याम्
tadokobhyām |
तदोकोभिः
tadokobhiḥ |
Dative |
तदोकसे
tadokase |
तदोकोभ्याम्
tadokobhyām |
तदोकोभ्यः
tadokobhyaḥ |
Ablative |
तदोकसः
tadokasaḥ |
तदोकोभ्याम्
tadokobhyām |
तदोकोभ्यः
tadokobhyaḥ |
Genitive |
तदोकसः
tadokasaḥ |
तदोकसोः
tadokasoḥ |
तदोकसाम्
tadokasām |
Locative |
तदोकसि
tadokasi |
तदोकसोः
tadokasoḥ |
तदोकःसु
tadokaḥsu तदोकस्सु tadokassu |