Singular | Dual | Plural | |
Nominativo |
तदोकः
tadokaḥ |
तदोकसी
tadokasī |
तदोकांसि
tadokāṁsi |
Vocativo |
तदोकः
tadokaḥ |
तदोकसी
tadokasī |
तदोकांसि
tadokāṁsi |
Acusativo |
तदोकः
tadokaḥ |
तदोकसी
tadokasī |
तदोकांसि
tadokāṁsi |
Instrumental |
तदोकसा
tadokasā |
तदोकोभ्याम्
tadokobhyām |
तदोकोभिः
tadokobhiḥ |
Dativo |
तदोकसे
tadokase |
तदोकोभ्याम्
tadokobhyām |
तदोकोभ्यः
tadokobhyaḥ |
Ablativo |
तदोकसः
tadokasaḥ |
तदोकोभ्याम्
tadokobhyām |
तदोकोभ्यः
tadokobhyaḥ |
Genitivo |
तदोकसः
tadokasaḥ |
तदोकसोः
tadokasoḥ |
तदोकसाम्
tadokasām |
Locativo |
तदोकसि
tadokasi |
तदोकसोः
tadokasoḥ |
तदोकःसु
tadokaḥsu तदोकस्सु tadokassu |