Sanskrit tools

Sanskrit declension


Declension of तद्गत tadgata, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तद्गतः tadgataḥ
तद्गतौ tadgatau
तद्गताः tadgatāḥ
Vocative तद्गत tadgata
तद्गतौ tadgatau
तद्गताः tadgatāḥ
Accusative तद्गतम् tadgatam
तद्गतौ tadgatau
तद्गतान् tadgatān
Instrumental तद्गतेन tadgatena
तद्गताभ्याम् tadgatābhyām
तद्गतैः tadgataiḥ
Dative तद्गताय tadgatāya
तद्गताभ्याम् tadgatābhyām
तद्गतेभ्यः tadgatebhyaḥ
Ablative तद्गतात् tadgatāt
तद्गताभ्याम् tadgatābhyām
तद्गतेभ्यः tadgatebhyaḥ
Genitive तद्गतस्य tadgatasya
तद्गतयोः tadgatayoḥ
तद्गतानाम् tadgatānām
Locative तद्गते tadgate
तद्गतयोः tadgatayoḥ
तद्गतेषु tadgateṣu