Singular | Dual | Plural | |
Nominativo |
तद्गतः
tadgataḥ |
तद्गतौ
tadgatau |
तद्गताः
tadgatāḥ |
Vocativo |
तद्गत
tadgata |
तद्गतौ
tadgatau |
तद्गताः
tadgatāḥ |
Acusativo |
तद्गतम्
tadgatam |
तद्गतौ
tadgatau |
तद्गतान्
tadgatān |
Instrumental |
तद्गतेन
tadgatena |
तद्गताभ्याम्
tadgatābhyām |
तद्गतैः
tadgataiḥ |
Dativo |
तद्गताय
tadgatāya |
तद्गताभ्याम्
tadgatābhyām |
तद्गतेभ्यः
tadgatebhyaḥ |
Ablativo |
तद्गतात्
tadgatāt |
तद्गताभ्याम्
tadgatābhyām |
तद्गतेभ्यः
tadgatebhyaḥ |
Genitivo |
तद्गतस्य
tadgatasya |
तद्गतयोः
tadgatayoḥ |
तद्गतानाम्
tadgatānām |
Locativo |
तद्गते
tadgate |
तद्गतयोः
tadgatayoḥ |
तद्गतेषु
tadgateṣu |