Sanskrit tools

Sanskrit declension


Declension of तद्गता tadgatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तद्गता tadgatā
तद्गते tadgate
तद्गताः tadgatāḥ
Vocative तद्गते tadgate
तद्गते tadgate
तद्गताः tadgatāḥ
Accusative तद्गताम् tadgatām
तद्गते tadgate
तद्गताः tadgatāḥ
Instrumental तद्गतया tadgatayā
तद्गताभ्याम् tadgatābhyām
तद्गताभिः tadgatābhiḥ
Dative तद्गतायै tadgatāyai
तद्गताभ्याम् tadgatābhyām
तद्गताभ्यः tadgatābhyaḥ
Ablative तद्गतायाः tadgatāyāḥ
तद्गताभ्याम् tadgatābhyām
तद्गताभ्यः tadgatābhyaḥ
Genitive तद्गतायाः tadgatāyāḥ
तद्गतयोः tadgatayoḥ
तद्गतानाम् tadgatānām
Locative तद्गतायाम् tadgatāyām
तद्गतयोः tadgatayoḥ
तद्गतासु tadgatāsu