Singular | Dual | Plural | |
Nominativo |
तद्गता
tadgatā |
तद्गते
tadgate |
तद्गताः
tadgatāḥ |
Vocativo |
तद्गते
tadgate |
तद्गते
tadgate |
तद्गताः
tadgatāḥ |
Acusativo |
तद्गताम्
tadgatām |
तद्गते
tadgate |
तद्गताः
tadgatāḥ |
Instrumental |
तद्गतया
tadgatayā |
तद्गताभ्याम्
tadgatābhyām |
तद्गताभिः
tadgatābhiḥ |
Dativo |
तद्गतायै
tadgatāyai |
तद्गताभ्याम्
tadgatābhyām |
तद्गताभ्यः
tadgatābhyaḥ |
Ablativo |
तद्गतायाः
tadgatāyāḥ |
तद्गताभ्याम्
tadgatābhyām |
तद्गताभ्यः
tadgatābhyaḥ |
Genitivo |
तद्गतायाः
tadgatāyāḥ |
तद्गतयोः
tadgatayoḥ |
तद्गतानाम्
tadgatānām |
Locativo |
तद्गतायाम्
tadgatāyām |
तद्गतयोः
tadgatayoḥ |
तद्गतासु
tadgatāsu |