| Singular | Dual | Plural | |
| Nominativo |
तद्गता
tadgatā |
तद्गते
tadgate |
तद्गताः
tadgatāḥ |
| Vocativo |
तद्गते
tadgate |
तद्गते
tadgate |
तद्गताः
tadgatāḥ |
| Acusativo |
तद्गताम्
tadgatām |
तद्गते
tadgate |
तद्गताः
tadgatāḥ |
| Instrumental |
तद्गतया
tadgatayā |
तद्गताभ्याम्
tadgatābhyām |
तद्गताभिः
tadgatābhiḥ |
| Dativo |
तद्गतायै
tadgatāyai |
तद्गताभ्याम्
tadgatābhyām |
तद्गताभ्यः
tadgatābhyaḥ |
| Ablativo |
तद्गतायाः
tadgatāyāḥ |
तद्गताभ्याम्
tadgatābhyām |
तद्गताभ्यः
tadgatābhyaḥ |
| Genitivo |
तद्गतायाः
tadgatāyāḥ |
तद्गतयोः
tadgatayoḥ |
तद्गतानाम्
tadgatānām |
| Locativo |
तद्गतायाम्
tadgatāyām |
तद्गतयोः
tadgatayoḥ |
तद्गतासु
tadgatāsu |