Singular | Dual | Plural | |
Nominative |
तद्गुणा
tadguṇā |
तद्गुणे
tadguṇe |
तद्गुणाः
tadguṇāḥ |
Vocative |
तद्गुणे
tadguṇe |
तद्गुणे
tadguṇe |
तद्गुणाः
tadguṇāḥ |
Accusative |
तद्गुणाम्
tadguṇām |
तद्गुणे
tadguṇe |
तद्गुणाः
tadguṇāḥ |
Instrumental |
तद्गुणया
tadguṇayā |
तद्गुणाभ्याम्
tadguṇābhyām |
तद्गुणाभिः
tadguṇābhiḥ |
Dative |
तद्गुणायै
tadguṇāyai |
तद्गुणाभ्याम्
tadguṇābhyām |
तद्गुणाभ्यः
tadguṇābhyaḥ |
Ablative |
तद्गुणायाः
tadguṇāyāḥ |
तद्गुणाभ्याम्
tadguṇābhyām |
तद्गुणाभ्यः
tadguṇābhyaḥ |
Genitive |
तद्गुणायाः
tadguṇāyāḥ |
तद्गुणयोः
tadguṇayoḥ |
तद्गुणानाम्
tadguṇānām |
Locative |
तद्गुणायाम्
tadguṇāyām |
तद्गुणयोः
tadguṇayoḥ |
तद्गुणासु
tadguṇāsu |