Sanskrit tools

Sanskrit declension


Declension of तद्गुणा tadguṇā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तद्गुणा tadguṇā
तद्गुणे tadguṇe
तद्गुणाः tadguṇāḥ
Vocative तद्गुणे tadguṇe
तद्गुणे tadguṇe
तद्गुणाः tadguṇāḥ
Accusative तद्गुणाम् tadguṇām
तद्गुणे tadguṇe
तद्गुणाः tadguṇāḥ
Instrumental तद्गुणया tadguṇayā
तद्गुणाभ्याम् tadguṇābhyām
तद्गुणाभिः tadguṇābhiḥ
Dative तद्गुणायै tadguṇāyai
तद्गुणाभ्याम् tadguṇābhyām
तद्गुणाभ्यः tadguṇābhyaḥ
Ablative तद्गुणायाः tadguṇāyāḥ
तद्गुणाभ्याम् tadguṇābhyām
तद्गुणाभ्यः tadguṇābhyaḥ
Genitive तद्गुणायाः tadguṇāyāḥ
तद्गुणयोः tadguṇayoḥ
तद्गुणानाम् tadguṇānām
Locative तद्गुणायाम् tadguṇāyām
तद्गुणयोः tadguṇayoḥ
तद्गुणासु tadguṇāsu