| Singular | Dual | Plural | |
| Nominativo |
तद्गुणा
tadguṇā |
तद्गुणे
tadguṇe |
तद्गुणाः
tadguṇāḥ |
| Vocativo |
तद्गुणे
tadguṇe |
तद्गुणे
tadguṇe |
तद्गुणाः
tadguṇāḥ |
| Acusativo |
तद्गुणाम्
tadguṇām |
तद्गुणे
tadguṇe |
तद्गुणाः
tadguṇāḥ |
| Instrumental |
तद्गुणया
tadguṇayā |
तद्गुणाभ्याम्
tadguṇābhyām |
तद्गुणाभिः
tadguṇābhiḥ |
| Dativo |
तद्गुणायै
tadguṇāyai |
तद्गुणाभ्याम्
tadguṇābhyām |
तद्गुणाभ्यः
tadguṇābhyaḥ |
| Ablativo |
तद्गुणायाः
tadguṇāyāḥ |
तद्गुणाभ्याम्
tadguṇābhyām |
तद्गुणाभ्यः
tadguṇābhyaḥ |
| Genitivo |
तद्गुणायाः
tadguṇāyāḥ |
तद्गुणयोः
tadguṇayoḥ |
तद्गुणानाम्
tadguṇānām |
| Locativo |
तद्गुणायाम्
tadguṇāyām |
तद्गुणयोः
tadguṇayoḥ |
तद्गुणासु
tadguṇāsu |