Singular | Dual | Plural | |
Nominative |
तद्दिनम्
taddinam |
तद्दिने
taddine |
तद्दिनानि
taddināni |
Vocative |
तद्दिन
taddina |
तद्दिने
taddine |
तद्दिनानि
taddināni |
Accusative |
तद्दिनम्
taddinam |
तद्दिने
taddine |
तद्दिनानि
taddināni |
Instrumental |
तद्दिनेन
taddinena |
तद्दिनाभ्याम्
taddinābhyām |
तद्दिनैः
taddinaiḥ |
Dative |
तद्दिनाय
taddināya |
तद्दिनाभ्याम्
taddinābhyām |
तद्दिनेभ्यः
taddinebhyaḥ |
Ablative |
तद्दिनात्
taddināt |
तद्दिनाभ्याम्
taddinābhyām |
तद्दिनेभ्यः
taddinebhyaḥ |
Genitive |
तद्दिनस्य
taddinasya |
तद्दिनयोः
taddinayoḥ |
तद्दिनानाम्
taddinānām |
Locative |
तद्दिने
taddine |
तद्दिनयोः
taddinayoḥ |
तद्दिनेषु
taddineṣu |