Sanskrit tools

Sanskrit declension


Declension of तद्दिन taddina, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तद्दिनम् taddinam
तद्दिने taddine
तद्दिनानि taddināni
Vocative तद्दिन taddina
तद्दिने taddine
तद्दिनानि taddināni
Accusative तद्दिनम् taddinam
तद्दिने taddine
तद्दिनानि taddināni
Instrumental तद्दिनेन taddinena
तद्दिनाभ्याम् taddinābhyām
तद्दिनैः taddinaiḥ
Dative तद्दिनाय taddināya
तद्दिनाभ्याम् taddinābhyām
तद्दिनेभ्यः taddinebhyaḥ
Ablative तद्दिनात् taddināt
तद्दिनाभ्याम् taddinābhyām
तद्दिनेभ्यः taddinebhyaḥ
Genitive तद्दिनस्य taddinasya
तद्दिनयोः taddinayoḥ
तद्दिनानाम् taddinānām
Locative तद्दिने taddine
तद्दिनयोः taddinayoḥ
तद्दिनेषु taddineṣu