| Singular | Dual | Plural | |
| Nominativo |
तद्दिनम्
taddinam |
तद्दिने
taddine |
तद्दिनानि
taddināni |
| Vocativo |
तद्दिन
taddina |
तद्दिने
taddine |
तद्दिनानि
taddināni |
| Acusativo |
तद्दिनम्
taddinam |
तद्दिने
taddine |
तद्दिनानि
taddināni |
| Instrumental |
तद्दिनेन
taddinena |
तद्दिनाभ्याम्
taddinābhyām |
तद्दिनैः
taddinaiḥ |
| Dativo |
तद्दिनाय
taddināya |
तद्दिनाभ्याम्
taddinābhyām |
तद्दिनेभ्यः
taddinebhyaḥ |
| Ablativo |
तद्दिनात्
taddināt |
तद्दिनाभ्याम्
taddinābhyām |
तद्दिनेभ्यः
taddinebhyaḥ |
| Genitivo |
तद्दिनस्य
taddinasya |
तद्दिनयोः
taddinayoḥ |
तद्दिनानाम्
taddinānām |
| Locativo |
तद्दिने
taddine |
तद्दिनयोः
taddinayoḥ |
तद्दिनेषु
taddineṣu |