| Singular | Dual | Plural |
Nominative |
तद्देवताका
taddevatākā
|
तद्देवताके
taddevatāke
|
तद्देवताकाः
taddevatākāḥ
|
Vocative |
तद्देवताके
taddevatāke
|
तद्देवताके
taddevatāke
|
तद्देवताकाः
taddevatākāḥ
|
Accusative |
तद्देवताकाम्
taddevatākām
|
तद्देवताके
taddevatāke
|
तद्देवताकाः
taddevatākāḥ
|
Instrumental |
तद्देवताकया
taddevatākayā
|
तद्देवताकाभ्याम्
taddevatākābhyām
|
तद्देवताकाभिः
taddevatākābhiḥ
|
Dative |
तद्देवताकायै
taddevatākāyai
|
तद्देवताकाभ्याम्
taddevatākābhyām
|
तद्देवताकाभ्यः
taddevatākābhyaḥ
|
Ablative |
तद्देवताकायाः
taddevatākāyāḥ
|
तद्देवताकाभ्याम्
taddevatākābhyām
|
तद्देवताकाभ्यः
taddevatākābhyaḥ
|
Genitive |
तद्देवताकायाः
taddevatākāyāḥ
|
तद्देवताकयोः
taddevatākayoḥ
|
तद्देवताकानाम्
taddevatākānām
|
Locative |
तद्देवताकायाम्
taddevatākāyām
|
तद्देवताकयोः
taddevatākayoḥ
|
तद्देवताकासु
taddevatākāsu
|