Sanskrit tools

Sanskrit declension


Declension of तद्देवताका taddevatākā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तद्देवताका taddevatākā
तद्देवताके taddevatāke
तद्देवताकाः taddevatākāḥ
Vocative तद्देवताके taddevatāke
तद्देवताके taddevatāke
तद्देवताकाः taddevatākāḥ
Accusative तद्देवताकाम् taddevatākām
तद्देवताके taddevatāke
तद्देवताकाः taddevatākāḥ
Instrumental तद्देवताकया taddevatākayā
तद्देवताकाभ्याम् taddevatākābhyām
तद्देवताकाभिः taddevatākābhiḥ
Dative तद्देवताकायै taddevatākāyai
तद्देवताकाभ्याम् taddevatākābhyām
तद्देवताकाभ्यः taddevatākābhyaḥ
Ablative तद्देवताकायाः taddevatākāyāḥ
तद्देवताकाभ्याम् taddevatākābhyām
तद्देवताकाभ्यः taddevatākābhyaḥ
Genitive तद्देवताकायाः taddevatākāyāḥ
तद्देवताकयोः taddevatākayoḥ
तद्देवताकानाम् taddevatākānām
Locative तद्देवताकायाम् taddevatākāyām
तद्देवताकयोः taddevatākayoḥ
तद्देवताकासु taddevatākāsu