| Singular | Dual | Plural |
Nominativo |
तद्देवताका
taddevatākā
|
तद्देवताके
taddevatāke
|
तद्देवताकाः
taddevatākāḥ
|
Vocativo |
तद्देवताके
taddevatāke
|
तद्देवताके
taddevatāke
|
तद्देवताकाः
taddevatākāḥ
|
Acusativo |
तद्देवताकाम्
taddevatākām
|
तद्देवताके
taddevatāke
|
तद्देवताकाः
taddevatākāḥ
|
Instrumental |
तद्देवताकया
taddevatākayā
|
तद्देवताकाभ्याम्
taddevatākābhyām
|
तद्देवताकाभिः
taddevatākābhiḥ
|
Dativo |
तद्देवताकायै
taddevatākāyai
|
तद्देवताकाभ्याम्
taddevatākābhyām
|
तद्देवताकाभ्यः
taddevatākābhyaḥ
|
Ablativo |
तद्देवताकायाः
taddevatākāyāḥ
|
तद्देवताकाभ्याम्
taddevatākābhyām
|
तद्देवताकाभ्यः
taddevatākābhyaḥ
|
Genitivo |
तद्देवताकायाः
taddevatākāyāḥ
|
तद्देवताकयोः
taddevatākayoḥ
|
तद्देवताकानाम्
taddevatākānām
|
Locativo |
तद्देवताकायाम्
taddevatākāyām
|
तद्देवताकयोः
taddevatākayoḥ
|
तद्देवताकासु
taddevatākāsu
|