Sanskrit tools

Sanskrit declension


Declension of तद्देवत्य taddevatya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तद्देवत्यः taddevatyaḥ
तद्देवत्यौ taddevatyau
तद्देवत्याः taddevatyāḥ
Vocative तद्देवत्य taddevatya
तद्देवत्यौ taddevatyau
तद्देवत्याः taddevatyāḥ
Accusative तद्देवत्यम् taddevatyam
तद्देवत्यौ taddevatyau
तद्देवत्यान् taddevatyān
Instrumental तद्देवत्येन taddevatyena
तद्देवत्याभ्याम् taddevatyābhyām
तद्देवत्यैः taddevatyaiḥ
Dative तद्देवत्याय taddevatyāya
तद्देवत्याभ्याम् taddevatyābhyām
तद्देवत्येभ्यः taddevatyebhyaḥ
Ablative तद्देवत्यात् taddevatyāt
तद्देवत्याभ्याम् taddevatyābhyām
तद्देवत्येभ्यः taddevatyebhyaḥ
Genitive तद्देवत्यस्य taddevatyasya
तद्देवत्ययोः taddevatyayoḥ
तद्देवत्यानाम् taddevatyānām
Locative तद्देवत्ये taddevatye
तद्देवत्ययोः taddevatyayoḥ
तद्देवत्येषु taddevatyeṣu