| Singular | Dual | Plural |
Nominativo |
तद्देवत्यः
taddevatyaḥ
|
तद्देवत्यौ
taddevatyau
|
तद्देवत्याः
taddevatyāḥ
|
Vocativo |
तद्देवत्य
taddevatya
|
तद्देवत्यौ
taddevatyau
|
तद्देवत्याः
taddevatyāḥ
|
Acusativo |
तद्देवत्यम्
taddevatyam
|
तद्देवत्यौ
taddevatyau
|
तद्देवत्यान्
taddevatyān
|
Instrumental |
तद्देवत्येन
taddevatyena
|
तद्देवत्याभ्याम्
taddevatyābhyām
|
तद्देवत्यैः
taddevatyaiḥ
|
Dativo |
तद्देवत्याय
taddevatyāya
|
तद्देवत्याभ्याम्
taddevatyābhyām
|
तद्देवत्येभ्यः
taddevatyebhyaḥ
|
Ablativo |
तद्देवत्यात्
taddevatyāt
|
तद्देवत्याभ्याम्
taddevatyābhyām
|
तद्देवत्येभ्यः
taddevatyebhyaḥ
|
Genitivo |
तद्देवत्यस्य
taddevatyasya
|
तद्देवत्ययोः
taddevatyayoḥ
|
तद्देवत्यानाम्
taddevatyānām
|
Locativo |
तद्देवत्ये
taddevatye
|
तद्देवत्ययोः
taddevatyayoḥ
|
तद्देवत्येषु
taddevatyeṣu
|